Declension table of ?jagleṣāṇā

Deva

FeminineSingularDualPlural
Nominativejagleṣāṇā jagleṣāṇe jagleṣāṇāḥ
Vocativejagleṣāṇe jagleṣāṇe jagleṣāṇāḥ
Accusativejagleṣāṇām jagleṣāṇe jagleṣāṇāḥ
Instrumentaljagleṣāṇayā jagleṣāṇābhyām jagleṣāṇābhiḥ
Dativejagleṣāṇāyai jagleṣāṇābhyām jagleṣāṇābhyaḥ
Ablativejagleṣāṇāyāḥ jagleṣāṇābhyām jagleṣāṇābhyaḥ
Genitivejagleṣāṇāyāḥ jagleṣāṇayoḥ jagleṣāṇānām
Locativejagleṣāṇāyām jagleṣāṇayoḥ jagleṣāṇāsu

Adverb -jagleṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria