Declension table of ?gleṣiṣyat

Deva

NeuterSingularDualPlural
Nominativegleṣiṣyat gleṣiṣyantī gleṣiṣyatī gleṣiṣyanti
Vocativegleṣiṣyat gleṣiṣyantī gleṣiṣyatī gleṣiṣyanti
Accusativegleṣiṣyat gleṣiṣyantī gleṣiṣyatī gleṣiṣyanti
Instrumentalgleṣiṣyatā gleṣiṣyadbhyām gleṣiṣyadbhiḥ
Dativegleṣiṣyate gleṣiṣyadbhyām gleṣiṣyadbhyaḥ
Ablativegleṣiṣyataḥ gleṣiṣyadbhyām gleṣiṣyadbhyaḥ
Genitivegleṣiṣyataḥ gleṣiṣyatoḥ gleṣiṣyatām
Locativegleṣiṣyati gleṣiṣyatoḥ gleṣiṣyatsu

Adverb -gleṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria