Declension table of ?gleṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegleṣyamāṇaḥ gleṣyamāṇau gleṣyamāṇāḥ
Vocativegleṣyamāṇa gleṣyamāṇau gleṣyamāṇāḥ
Accusativegleṣyamāṇam gleṣyamāṇau gleṣyamāṇān
Instrumentalgleṣyamāṇena gleṣyamāṇābhyām gleṣyamāṇaiḥ gleṣyamāṇebhiḥ
Dativegleṣyamāṇāya gleṣyamāṇābhyām gleṣyamāṇebhyaḥ
Ablativegleṣyamāṇāt gleṣyamāṇābhyām gleṣyamāṇebhyaḥ
Genitivegleṣyamāṇasya gleṣyamāṇayoḥ gleṣyamāṇānām
Locativegleṣyamāṇe gleṣyamāṇayoḥ gleṣyamāṇeṣu

Compound gleṣyamāṇa -

Adverb -gleṣyamāṇam -gleṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria