Declension table of ?gleṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegleṣiṣyamāṇaḥ gleṣiṣyamāṇau gleṣiṣyamāṇāḥ
Vocativegleṣiṣyamāṇa gleṣiṣyamāṇau gleṣiṣyamāṇāḥ
Accusativegleṣiṣyamāṇam gleṣiṣyamāṇau gleṣiṣyamāṇān
Instrumentalgleṣiṣyamāṇena gleṣiṣyamāṇābhyām gleṣiṣyamāṇaiḥ gleṣiṣyamāṇebhiḥ
Dativegleṣiṣyamāṇāya gleṣiṣyamāṇābhyām gleṣiṣyamāṇebhyaḥ
Ablativegleṣiṣyamāṇāt gleṣiṣyamāṇābhyām gleṣiṣyamāṇebhyaḥ
Genitivegleṣiṣyamāṇasya gleṣiṣyamāṇayoḥ gleṣiṣyamāṇānām
Locativegleṣiṣyamāṇe gleṣiṣyamāṇayoḥ gleṣiṣyamāṇeṣu

Compound gleṣiṣyamāṇa -

Adverb -gleṣiṣyamāṇam -gleṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria