Declension table of ?gleṣamāṇa

Deva

NeuterSingularDualPlural
Nominativegleṣamāṇam gleṣamāṇe gleṣamāṇāni
Vocativegleṣamāṇa gleṣamāṇe gleṣamāṇāni
Accusativegleṣamāṇam gleṣamāṇe gleṣamāṇāni
Instrumentalgleṣamāṇena gleṣamāṇābhyām gleṣamāṇaiḥ
Dativegleṣamāṇāya gleṣamāṇābhyām gleṣamāṇebhyaḥ
Ablativegleṣamāṇāt gleṣamāṇābhyām gleṣamāṇebhyaḥ
Genitivegleṣamāṇasya gleṣamāṇayoḥ gleṣamāṇānām
Locativegleṣamāṇe gleṣamāṇayoḥ gleṣamāṇeṣu

Compound gleṣamāṇa -

Adverb -gleṣamāṇam -gleṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria