Conjugation tables of ?dhiṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdidheṣmi didhiṣvaḥ didhiṣmaḥ
Seconddidhekṣi didhiṣṭhaḥ didhiṣṭha
Thirddidheṣṭi didhiṣṭaḥ didhiṣati


MiddleSingularDualPlural
Firstdidhiṣe didhiṣvahe didhiṣmahe
Seconddidhikṣe didhiṣāthe didhiḍḍhve
Thirddidhiṣṭe didhiṣāte didhiṣate


PassiveSingularDualPlural
Firstdhiṣye dhiṣyāvahe dhiṣyāmahe
Seconddhiṣyase dhiṣyethe dhiṣyadhve
Thirddhiṣyate dhiṣyete dhiṣyante


Imperfect

ActiveSingularDualPlural
Firstadidheṣam adidhiṣva adidhiṣma
Secondadidheṭ adidhiṣṭam adidhiṣṭa
Thirdadidheṭ adidhiṣṭām adidheṣuḥ


MiddleSingularDualPlural
Firstadidhiṣi adidhiṣvahi adidhiṣmahi
Secondadidhiṣṭhāḥ adidhiṣāthām adidhiḍḍhvam
Thirdadidhiṣṭa adidhiṣātām adidhiṣata


PassiveSingularDualPlural
Firstadhiṣye adhiṣyāvahi adhiṣyāmahi
Secondadhiṣyathāḥ adhiṣyethām adhiṣyadhvam
Thirdadhiṣyata adhiṣyetām adhiṣyanta


Optative

ActiveSingularDualPlural
Firstdidhiṣyām didhiṣyāva didhiṣyāma
Seconddidhiṣyāḥ didhiṣyātam didhiṣyāta
Thirddidhiṣyāt didhiṣyātām didhiṣyuḥ


MiddleSingularDualPlural
Firstdidhiṣīya didhiṣīvahi didhiṣīmahi
Seconddidhiṣīthāḥ didhiṣīyāthām didhiṣīdhvam
Thirddidhiṣīta didhiṣīyātām didhiṣīran


PassiveSingularDualPlural
Firstdhiṣyeya dhiṣyevahi dhiṣyemahi
Seconddhiṣyethāḥ dhiṣyeyāthām dhiṣyedhvam
Thirddhiṣyeta dhiṣyeyātām dhiṣyeran


Imperative

ActiveSingularDualPlural
Firstdidheṣāṇi didheṣāva didheṣāma
Seconddidhiḍḍhi didhiṣṭam didhiṣṭa
Thirddidheṣṭu didhiṣṭām didhiṣatu


MiddleSingularDualPlural
Firstdidheṣai didheṣāvahai didheṣāmahai
Seconddidhikṣva didhiṣāthām didhiḍḍhvam
Thirddidhiṣṭām didhiṣātām didhiṣatām


PassiveSingularDualPlural
Firstdhiṣyai dhiṣyāvahai dhiṣyāmahai
Seconddhiṣyasva dhiṣyethām dhiṣyadhvam
Thirddhiṣyatām dhiṣyetām dhiṣyantām


Future

ActiveSingularDualPlural
Firstdheṣiṣyāmi dheṣiṣyāvaḥ dheṣiṣyāmaḥ
Seconddheṣiṣyasi dheṣiṣyathaḥ dheṣiṣyatha
Thirddheṣiṣyati dheṣiṣyataḥ dheṣiṣyanti


MiddleSingularDualPlural
Firstdheṣiṣye dheṣiṣyāvahe dheṣiṣyāmahe
Seconddheṣiṣyase dheṣiṣyethe dheṣiṣyadhve
Thirddheṣiṣyate dheṣiṣyete dheṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdheṣitāsmi dheṣitāsvaḥ dheṣitāsmaḥ
Seconddheṣitāsi dheṣitāsthaḥ dheṣitāstha
Thirddheṣitā dheṣitārau dheṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdidheṣa didhiṣiva didhiṣima
Seconddidheṣitha didhiṣathuḥ didhiṣa
Thirddidheṣa didhiṣatuḥ didhiṣuḥ


MiddleSingularDualPlural
Firstdidhiṣe didhiṣivahe didhiṣimahe
Seconddidhiṣiṣe didhiṣāthe didhiṣidhve
Thirddidhiṣe didhiṣāte didhiṣire


Benedictive

ActiveSingularDualPlural
Firstdhiṣyāsam dhiṣyāsva dhiṣyāsma
Seconddhiṣyāḥ dhiṣyāstam dhiṣyāsta
Thirddhiṣyāt dhiṣyāstām dhiṣyāsuḥ

Participles

Past Passive Participle
dhiṣṭa m. n. dhiṣṭā f.

Past Active Participle
dhiṣṭavat m. n. dhiṣṭavatī f.

Present Active Participle
didhiṣat m. n. didhiṣatī f.

Present Middle Participle
didhiṣāṇa m. n. didhiṣāṇā f.

Present Passive Participle
dhiṣyamāṇa m. n. dhiṣyamāṇā f.

Future Active Participle
dheṣiṣyat m. n. dheṣiṣyantī f.

Future Middle Participle
dheṣiṣyamāṇa m. n. dheṣiṣyamāṇā f.

Future Passive Participle
dheṣitavya m. n. dheṣitavyā f.

Future Passive Participle
dheṣya m. n. dheṣyā f.

Future Passive Participle
dheṣaṇīya m. n. dheṣaṇīyā f.

Perfect Active Participle
didhiṣvas m. n. didhiṣuṣī f.

Perfect Middle Participle
didhiṣāṇa m. n. didhiṣāṇā f.

Indeclinable forms

Infinitive
dheṣitum

Absolutive
dhiṣṭvā

Absolutive
-dhiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria