Declension table of ?didhiṣāṇā

Deva

FeminineSingularDualPlural
Nominativedidhiṣāṇā didhiṣāṇe didhiṣāṇāḥ
Vocativedidhiṣāṇe didhiṣāṇe didhiṣāṇāḥ
Accusativedidhiṣāṇām didhiṣāṇe didhiṣāṇāḥ
Instrumentaldidhiṣāṇayā didhiṣāṇābhyām didhiṣāṇābhiḥ
Dativedidhiṣāṇāyai didhiṣāṇābhyām didhiṣāṇābhyaḥ
Ablativedidhiṣāṇāyāḥ didhiṣāṇābhyām didhiṣāṇābhyaḥ
Genitivedidhiṣāṇāyāḥ didhiṣāṇayoḥ didhiṣāṇānām
Locativedidhiṣāṇāyām didhiṣāṇayoḥ didhiṣāṇāsu

Adverb -didhiṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria