Declension table of ?didhiṣvas

Deva

NeuterSingularDualPlural
Nominativedidhiṣvat didhiṣuṣī didhiṣvāṃsi
Vocativedidhiṣvat didhiṣuṣī didhiṣvāṃsi
Accusativedidhiṣvat didhiṣuṣī didhiṣvāṃsi
Instrumentaldidhiṣuṣā didhiṣvadbhyām didhiṣvadbhiḥ
Dativedidhiṣuṣe didhiṣvadbhyām didhiṣvadbhyaḥ
Ablativedidhiṣuṣaḥ didhiṣvadbhyām didhiṣvadbhyaḥ
Genitivedidhiṣuṣaḥ didhiṣuṣoḥ didhiṣuṣām
Locativedidhiṣuṣi didhiṣuṣoḥ didhiṣvatsu

Compound didhiṣvat -

Adverb -didhiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria