Declension table of ?dheṣya

Deva

NeuterSingularDualPlural
Nominativedheṣyam dheṣye dheṣyāṇi
Vocativedheṣya dheṣye dheṣyāṇi
Accusativedheṣyam dheṣye dheṣyāṇi
Instrumentaldheṣyeṇa dheṣyābhyām dheṣyaiḥ
Dativedheṣyāya dheṣyābhyām dheṣyebhyaḥ
Ablativedheṣyāt dheṣyābhyām dheṣyebhyaḥ
Genitivedheṣyasya dheṣyayoḥ dheṣyāṇām
Locativedheṣye dheṣyayoḥ dheṣyeṣu

Compound dheṣya -

Adverb -dheṣyam -dheṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria