Declension table of ?dheṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedheṣaṇīyā dheṣaṇīye dheṣaṇīyāḥ
Vocativedheṣaṇīye dheṣaṇīye dheṣaṇīyāḥ
Accusativedheṣaṇīyām dheṣaṇīye dheṣaṇīyāḥ
Instrumentaldheṣaṇīyayā dheṣaṇīyābhyām dheṣaṇīyābhiḥ
Dativedheṣaṇīyāyai dheṣaṇīyābhyām dheṣaṇīyābhyaḥ
Ablativedheṣaṇīyāyāḥ dheṣaṇīyābhyām dheṣaṇīyābhyaḥ
Genitivedheṣaṇīyāyāḥ dheṣaṇīyayoḥ dheṣaṇīyānām
Locativedheṣaṇīyāyām dheṣaṇīyayoḥ dheṣaṇīyāsu

Adverb -dheṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria