Declension table of ?didhiṣāṇa

Deva

NeuterSingularDualPlural
Nominativedidhiṣāṇam didhiṣāṇe didhiṣāṇāni
Vocativedidhiṣāṇa didhiṣāṇe didhiṣāṇāni
Accusativedidhiṣāṇam didhiṣāṇe didhiṣāṇāni
Instrumentaldidhiṣāṇena didhiṣāṇābhyām didhiṣāṇaiḥ
Dativedidhiṣāṇāya didhiṣāṇābhyām didhiṣāṇebhyaḥ
Ablativedidhiṣāṇāt didhiṣāṇābhyām didhiṣāṇebhyaḥ
Genitivedidhiṣāṇasya didhiṣāṇayoḥ didhiṣāṇānām
Locativedidhiṣāṇe didhiṣāṇayoḥ didhiṣāṇeṣu

Compound didhiṣāṇa -

Adverb -didhiṣāṇam -didhiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria