Declension table of ?dhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhiṣyamāṇam dhiṣyamāṇe dhiṣyamāṇāni
Vocativedhiṣyamāṇa dhiṣyamāṇe dhiṣyamāṇāni
Accusativedhiṣyamāṇam dhiṣyamāṇe dhiṣyamāṇāni
Instrumentaldhiṣyamāṇena dhiṣyamāṇābhyām dhiṣyamāṇaiḥ
Dativedhiṣyamāṇāya dhiṣyamāṇābhyām dhiṣyamāṇebhyaḥ
Ablativedhiṣyamāṇāt dhiṣyamāṇābhyām dhiṣyamāṇebhyaḥ
Genitivedhiṣyamāṇasya dhiṣyamāṇayoḥ dhiṣyamāṇānām
Locativedhiṣyamāṇe dhiṣyamāṇayoḥ dhiṣyamāṇeṣu

Compound dhiṣyamāṇa -

Adverb -dhiṣyamāṇam -dhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria