Declension table of ?dhiṣṭavatī

Deva

FeminineSingularDualPlural
Nominativedhiṣṭavatī dhiṣṭavatyau dhiṣṭavatyaḥ
Vocativedhiṣṭavati dhiṣṭavatyau dhiṣṭavatyaḥ
Accusativedhiṣṭavatīm dhiṣṭavatyau dhiṣṭavatīḥ
Instrumentaldhiṣṭavatyā dhiṣṭavatībhyām dhiṣṭavatībhiḥ
Dativedhiṣṭavatyai dhiṣṭavatībhyām dhiṣṭavatībhyaḥ
Ablativedhiṣṭavatyāḥ dhiṣṭavatībhyām dhiṣṭavatībhyaḥ
Genitivedhiṣṭavatyāḥ dhiṣṭavatyoḥ dhiṣṭavatīnām
Locativedhiṣṭavatyām dhiṣṭavatyoḥ dhiṣṭavatīṣu

Compound dhiṣṭavati - dhiṣṭavatī -

Adverb -dhiṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria