Declension table of ?didhiṣāṇa

Deva

MasculineSingularDualPlural
Nominativedidhiṣāṇaḥ didhiṣāṇau didhiṣāṇāḥ
Vocativedidhiṣāṇa didhiṣāṇau didhiṣāṇāḥ
Accusativedidhiṣāṇam didhiṣāṇau didhiṣāṇān
Instrumentaldidhiṣāṇena didhiṣāṇābhyām didhiṣāṇaiḥ didhiṣāṇebhiḥ
Dativedidhiṣāṇāya didhiṣāṇābhyām didhiṣāṇebhyaḥ
Ablativedidhiṣāṇāt didhiṣāṇābhyām didhiṣāṇebhyaḥ
Genitivedidhiṣāṇasya didhiṣāṇayoḥ didhiṣāṇānām
Locativedidhiṣāṇe didhiṣāṇayoḥ didhiṣāṇeṣu

Compound didhiṣāṇa -

Adverb -didhiṣāṇam -didhiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria