Declension table of ?dhiṣṭavat

Deva

NeuterSingularDualPlural
Nominativedhiṣṭavat dhiṣṭavantī dhiṣṭavatī dhiṣṭavanti
Vocativedhiṣṭavat dhiṣṭavantī dhiṣṭavatī dhiṣṭavanti
Accusativedhiṣṭavat dhiṣṭavantī dhiṣṭavatī dhiṣṭavanti
Instrumentaldhiṣṭavatā dhiṣṭavadbhyām dhiṣṭavadbhiḥ
Dativedhiṣṭavate dhiṣṭavadbhyām dhiṣṭavadbhyaḥ
Ablativedhiṣṭavataḥ dhiṣṭavadbhyām dhiṣṭavadbhyaḥ
Genitivedhiṣṭavataḥ dhiṣṭavatoḥ dhiṣṭavatām
Locativedhiṣṭavati dhiṣṭavatoḥ dhiṣṭavatsu

Adverb -dhiṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria