Declension table of ?didhiṣvas

Deva

MasculineSingularDualPlural
Nominativedidhiṣvān didhiṣvāṃsau didhiṣvāṃsaḥ
Vocativedidhiṣvan didhiṣvāṃsau didhiṣvāṃsaḥ
Accusativedidhiṣvāṃsam didhiṣvāṃsau didhiṣuṣaḥ
Instrumentaldidhiṣuṣā didhiṣvadbhyām didhiṣvadbhiḥ
Dativedidhiṣuṣe didhiṣvadbhyām didhiṣvadbhyaḥ
Ablativedidhiṣuṣaḥ didhiṣvadbhyām didhiṣvadbhyaḥ
Genitivedidhiṣuṣaḥ didhiṣuṣoḥ didhiṣuṣām
Locativedidhiṣuṣi didhiṣuṣoḥ didhiṣvatsu

Compound didhiṣvat -

Adverb -didhiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria