Declension table of ?dheṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedheṣaṇīyam dheṣaṇīye dheṣaṇīyāni
Vocativedheṣaṇīya dheṣaṇīye dheṣaṇīyāni
Accusativedheṣaṇīyam dheṣaṇīye dheṣaṇīyāni
Instrumentaldheṣaṇīyena dheṣaṇīyābhyām dheṣaṇīyaiḥ
Dativedheṣaṇīyāya dheṣaṇīyābhyām dheṣaṇīyebhyaḥ
Ablativedheṣaṇīyāt dheṣaṇīyābhyām dheṣaṇīyebhyaḥ
Genitivedheṣaṇīyasya dheṣaṇīyayoḥ dheṣaṇīyānām
Locativedheṣaṇīye dheṣaṇīyayoḥ dheṣaṇīyeṣu

Compound dheṣaṇīya -

Adverb -dheṣaṇīyam -dheṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria