Declension table of ?dhiṣṭa

Deva

NeuterSingularDualPlural
Nominativedhiṣṭam dhiṣṭe dhiṣṭāni
Vocativedhiṣṭa dhiṣṭe dhiṣṭāni
Accusativedhiṣṭam dhiṣṭe dhiṣṭāni
Instrumentaldhiṣṭena dhiṣṭābhyām dhiṣṭaiḥ
Dativedhiṣṭāya dhiṣṭābhyām dhiṣṭebhyaḥ
Ablativedhiṣṭāt dhiṣṭābhyām dhiṣṭebhyaḥ
Genitivedhiṣṭasya dhiṣṭayoḥ dhiṣṭānām
Locativedhiṣṭe dhiṣṭayoḥ dhiṣṭeṣu

Compound dhiṣṭa -

Adverb -dhiṣṭam -dhiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria