Declension table of ?dheṣiṣyat

Deva

MasculineSingularDualPlural
Nominativedheṣiṣyan dheṣiṣyantau dheṣiṣyantaḥ
Vocativedheṣiṣyan dheṣiṣyantau dheṣiṣyantaḥ
Accusativedheṣiṣyantam dheṣiṣyantau dheṣiṣyataḥ
Instrumentaldheṣiṣyatā dheṣiṣyadbhyām dheṣiṣyadbhiḥ
Dativedheṣiṣyate dheṣiṣyadbhyām dheṣiṣyadbhyaḥ
Ablativedheṣiṣyataḥ dheṣiṣyadbhyām dheṣiṣyadbhyaḥ
Genitivedheṣiṣyataḥ dheṣiṣyatoḥ dheṣiṣyatām
Locativedheṣiṣyati dheṣiṣyatoḥ dheṣiṣyatsu

Compound dheṣiṣyat -

Adverb -dheṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria