Declension table of ?didhiṣat

Deva

MasculineSingularDualPlural
Nominativedidhiṣan didhiṣantau didhiṣantaḥ
Vocativedidhiṣan didhiṣantau didhiṣantaḥ
Accusativedidhiṣantam didhiṣantau didhiṣataḥ
Instrumentaldidhiṣatā didhiṣadbhyām didhiṣadbhiḥ
Dativedidhiṣate didhiṣadbhyām didhiṣadbhyaḥ
Ablativedidhiṣataḥ didhiṣadbhyām didhiṣadbhyaḥ
Genitivedidhiṣataḥ didhiṣatoḥ didhiṣatām
Locativedidhiṣati didhiṣatoḥ didhiṣatsu

Compound didhiṣat -

Adverb -didhiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria