Declension table of ?dhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhiṣyamāṇā dhiṣyamāṇe dhiṣyamāṇāḥ
Vocativedhiṣyamāṇe dhiṣyamāṇe dhiṣyamāṇāḥ
Accusativedhiṣyamāṇām dhiṣyamāṇe dhiṣyamāṇāḥ
Instrumentaldhiṣyamāṇayā dhiṣyamāṇābhyām dhiṣyamāṇābhiḥ
Dativedhiṣyamāṇāyai dhiṣyamāṇābhyām dhiṣyamāṇābhyaḥ
Ablativedhiṣyamāṇāyāḥ dhiṣyamāṇābhyām dhiṣyamāṇābhyaḥ
Genitivedhiṣyamāṇāyāḥ dhiṣyamāṇayoḥ dhiṣyamāṇānām
Locativedhiṣyamāṇāyām dhiṣyamāṇayoḥ dhiṣyamāṇāsu

Adverb -dhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria