Declension table of ?dhiṣṭavat

Deva

MasculineSingularDualPlural
Nominativedhiṣṭavān dhiṣṭavantau dhiṣṭavantaḥ
Vocativedhiṣṭavan dhiṣṭavantau dhiṣṭavantaḥ
Accusativedhiṣṭavantam dhiṣṭavantau dhiṣṭavataḥ
Instrumentaldhiṣṭavatā dhiṣṭavadbhyām dhiṣṭavadbhiḥ
Dativedhiṣṭavate dhiṣṭavadbhyām dhiṣṭavadbhyaḥ
Ablativedhiṣṭavataḥ dhiṣṭavadbhyām dhiṣṭavadbhyaḥ
Genitivedhiṣṭavataḥ dhiṣṭavatoḥ dhiṣṭavatām
Locativedhiṣṭavati dhiṣṭavatoḥ dhiṣṭavatsu

Compound dhiṣṭavat -

Adverb -dhiṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria