Declension table of ?dheṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedheṣiṣyamāṇā dheṣiṣyamāṇe dheṣiṣyamāṇāḥ
Vocativedheṣiṣyamāṇe dheṣiṣyamāṇe dheṣiṣyamāṇāḥ
Accusativedheṣiṣyamāṇām dheṣiṣyamāṇe dheṣiṣyamāṇāḥ
Instrumentaldheṣiṣyamāṇayā dheṣiṣyamāṇābhyām dheṣiṣyamāṇābhiḥ
Dativedheṣiṣyamāṇāyai dheṣiṣyamāṇābhyām dheṣiṣyamāṇābhyaḥ
Ablativedheṣiṣyamāṇāyāḥ dheṣiṣyamāṇābhyām dheṣiṣyamāṇābhyaḥ
Genitivedheṣiṣyamāṇāyāḥ dheṣiṣyamāṇayoḥ dheṣiṣyamāṇānām
Locativedheṣiṣyamāṇāyām dheṣiṣyamāṇayoḥ dheṣiṣyamāṇāsu

Adverb -dheṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria