Conjugation tables of ?cuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuṇḍayāmi cuṇḍayāvaḥ cuṇḍayāmaḥ
Secondcuṇḍayasi cuṇḍayathaḥ cuṇḍayatha
Thirdcuṇḍayati cuṇḍayataḥ cuṇḍayanti


MiddleSingularDualPlural
Firstcuṇḍaye cuṇḍayāvahe cuṇḍayāmahe
Secondcuṇḍayase cuṇḍayethe cuṇḍayadhve
Thirdcuṇḍayate cuṇḍayete cuṇḍayante


PassiveSingularDualPlural
Firstcuṇḍye cuṇḍyāvahe cuṇḍyāmahe
Secondcuṇḍyase cuṇḍyethe cuṇḍyadhve
Thirdcuṇḍyate cuṇḍyete cuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstacuṇḍayam acuṇḍayāva acuṇḍayāma
Secondacuṇḍayaḥ acuṇḍayatam acuṇḍayata
Thirdacuṇḍayat acuṇḍayatām acuṇḍayan


MiddleSingularDualPlural
Firstacuṇḍaye acuṇḍayāvahi acuṇḍayāmahi
Secondacuṇḍayathāḥ acuṇḍayethām acuṇḍayadhvam
Thirdacuṇḍayata acuṇḍayetām acuṇḍayanta


PassiveSingularDualPlural
Firstacuṇḍye acuṇḍyāvahi acuṇḍyāmahi
Secondacuṇḍyathāḥ acuṇḍyethām acuṇḍyadhvam
Thirdacuṇḍyata acuṇḍyetām acuṇḍyanta


Optative

ActiveSingularDualPlural
Firstcuṇḍayeyam cuṇḍayeva cuṇḍayema
Secondcuṇḍayeḥ cuṇḍayetam cuṇḍayeta
Thirdcuṇḍayet cuṇḍayetām cuṇḍayeyuḥ


MiddleSingularDualPlural
Firstcuṇḍayeya cuṇḍayevahi cuṇḍayemahi
Secondcuṇḍayethāḥ cuṇḍayeyāthām cuṇḍayedhvam
Thirdcuṇḍayeta cuṇḍayeyātām cuṇḍayeran


PassiveSingularDualPlural
Firstcuṇḍyeya cuṇḍyevahi cuṇḍyemahi
Secondcuṇḍyethāḥ cuṇḍyeyāthām cuṇḍyedhvam
Thirdcuṇḍyeta cuṇḍyeyātām cuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstcuṇḍayāni cuṇḍayāva cuṇḍayāma
Secondcuṇḍaya cuṇḍayatam cuṇḍayata
Thirdcuṇḍayatu cuṇḍayatām cuṇḍayantu


MiddleSingularDualPlural
Firstcuṇḍayai cuṇḍayāvahai cuṇḍayāmahai
Secondcuṇḍayasva cuṇḍayethām cuṇḍayadhvam
Thirdcuṇḍayatām cuṇḍayetām cuṇḍayantām


PassiveSingularDualPlural
Firstcuṇḍyai cuṇḍyāvahai cuṇḍyāmahai
Secondcuṇḍyasva cuṇḍyethām cuṇḍyadhvam
Thirdcuṇḍyatām cuṇḍyetām cuṇḍyantām


Future

ActiveSingularDualPlural
Firstcuṇḍayiṣyāmi cuṇḍayiṣyāvaḥ cuṇḍayiṣyāmaḥ
Secondcuṇḍayiṣyasi cuṇḍayiṣyathaḥ cuṇḍayiṣyatha
Thirdcuṇḍayiṣyati cuṇḍayiṣyataḥ cuṇḍayiṣyanti


MiddleSingularDualPlural
Firstcuṇḍayiṣye cuṇḍayiṣyāvahe cuṇḍayiṣyāmahe
Secondcuṇḍayiṣyase cuṇḍayiṣyethe cuṇḍayiṣyadhve
Thirdcuṇḍayiṣyate cuṇḍayiṣyete cuṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcuṇḍayitāsmi cuṇḍayitāsvaḥ cuṇḍayitāsmaḥ
Secondcuṇḍayitāsi cuṇḍayitāsthaḥ cuṇḍayitāstha
Thirdcuṇḍayitā cuṇḍayitārau cuṇḍayitāraḥ

Participles

Past Passive Participle
cuṇḍita m. n. cuṇḍitā f.

Past Active Participle
cuṇḍitavat m. n. cuṇḍitavatī f.

Present Active Participle
cuṇḍayat m. n. cuṇḍayantī f.

Present Middle Participle
cuṇḍayamāna m. n. cuṇḍayamānā f.

Present Passive Participle
cuṇḍyamāna m. n. cuṇḍyamānā f.

Future Active Participle
cuṇḍayiṣyat m. n. cuṇḍayiṣyantī f.

Future Middle Participle
cuṇḍayiṣyamāṇa m. n. cuṇḍayiṣyamāṇā f.

Future Passive Participle
cuṇḍayitavya m. n. cuṇḍayitavyā f.

Future Passive Participle
cuṇḍya m. n. cuṇḍyā f.

Future Passive Participle
cuṇḍanīya m. n. cuṇḍanīyā f.

Indeclinable forms

Infinitive
cuṇḍayitum

Absolutive
cuṇḍayitvā

Absolutive
-cuṇḍya

Periphrastic Perfect
cuṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria