Declension table of ?cuṇḍayat

Deva

MasculineSingularDualPlural
Nominativecuṇḍayan cuṇḍayantau cuṇḍayantaḥ
Vocativecuṇḍayan cuṇḍayantau cuṇḍayantaḥ
Accusativecuṇḍayantam cuṇḍayantau cuṇḍayataḥ
Instrumentalcuṇḍayatā cuṇḍayadbhyām cuṇḍayadbhiḥ
Dativecuṇḍayate cuṇḍayadbhyām cuṇḍayadbhyaḥ
Ablativecuṇḍayataḥ cuṇḍayadbhyām cuṇḍayadbhyaḥ
Genitivecuṇḍayataḥ cuṇḍayatoḥ cuṇḍayatām
Locativecuṇḍayati cuṇḍayatoḥ cuṇḍayatsu

Compound cuṇḍayat -

Adverb -cuṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria