Declension table of ?cuṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativecuṇḍayitavyā cuṇḍayitavye cuṇḍayitavyāḥ
Vocativecuṇḍayitavye cuṇḍayitavye cuṇḍayitavyāḥ
Accusativecuṇḍayitavyām cuṇḍayitavye cuṇḍayitavyāḥ
Instrumentalcuṇḍayitavyayā cuṇḍayitavyābhyām cuṇḍayitavyābhiḥ
Dativecuṇḍayitavyāyai cuṇḍayitavyābhyām cuṇḍayitavyābhyaḥ
Ablativecuṇḍayitavyāyāḥ cuṇḍayitavyābhyām cuṇḍayitavyābhyaḥ
Genitivecuṇḍayitavyāyāḥ cuṇḍayitavyayoḥ cuṇḍayitavyānām
Locativecuṇḍayitavyāyām cuṇḍayitavyayoḥ cuṇḍayitavyāsu

Adverb -cuṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria