Declension table of ?cuṇḍayantī

Deva

FeminineSingularDualPlural
Nominativecuṇḍayantī cuṇḍayantyau cuṇḍayantyaḥ
Vocativecuṇḍayanti cuṇḍayantyau cuṇḍayantyaḥ
Accusativecuṇḍayantīm cuṇḍayantyau cuṇḍayantīḥ
Instrumentalcuṇḍayantyā cuṇḍayantībhyām cuṇḍayantībhiḥ
Dativecuṇḍayantyai cuṇḍayantībhyām cuṇḍayantībhyaḥ
Ablativecuṇḍayantyāḥ cuṇḍayantībhyām cuṇḍayantībhyaḥ
Genitivecuṇḍayantyāḥ cuṇḍayantyoḥ cuṇḍayantīnām
Locativecuṇḍayantyām cuṇḍayantyoḥ cuṇḍayantīṣu

Compound cuṇḍayanti - cuṇḍayantī -

Adverb -cuṇḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria