Declension table of ?cuṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativecuṇḍyamānaḥ cuṇḍyamānau cuṇḍyamānāḥ
Vocativecuṇḍyamāna cuṇḍyamānau cuṇḍyamānāḥ
Accusativecuṇḍyamānam cuṇḍyamānau cuṇḍyamānān
Instrumentalcuṇḍyamānena cuṇḍyamānābhyām cuṇḍyamānaiḥ cuṇḍyamānebhiḥ
Dativecuṇḍyamānāya cuṇḍyamānābhyām cuṇḍyamānebhyaḥ
Ablativecuṇḍyamānāt cuṇḍyamānābhyām cuṇḍyamānebhyaḥ
Genitivecuṇḍyamānasya cuṇḍyamānayoḥ cuṇḍyamānānām
Locativecuṇḍyamāne cuṇḍyamānayoḥ cuṇḍyamāneṣu

Compound cuṇḍyamāna -

Adverb -cuṇḍyamānam -cuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria