Declension table of ?cuṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecuṇḍayiṣyamāṇam cuṇḍayiṣyamāṇe cuṇḍayiṣyamāṇāni
Vocativecuṇḍayiṣyamāṇa cuṇḍayiṣyamāṇe cuṇḍayiṣyamāṇāni
Accusativecuṇḍayiṣyamāṇam cuṇḍayiṣyamāṇe cuṇḍayiṣyamāṇāni
Instrumentalcuṇḍayiṣyamāṇena cuṇḍayiṣyamāṇābhyām cuṇḍayiṣyamāṇaiḥ
Dativecuṇḍayiṣyamāṇāya cuṇḍayiṣyamāṇābhyām cuṇḍayiṣyamāṇebhyaḥ
Ablativecuṇḍayiṣyamāṇāt cuṇḍayiṣyamāṇābhyām cuṇḍayiṣyamāṇebhyaḥ
Genitivecuṇḍayiṣyamāṇasya cuṇḍayiṣyamāṇayoḥ cuṇḍayiṣyamāṇānām
Locativecuṇḍayiṣyamāṇe cuṇḍayiṣyamāṇayoḥ cuṇḍayiṣyamāṇeṣu

Compound cuṇḍayiṣyamāṇa -

Adverb -cuṇḍayiṣyamāṇam -cuṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria