Declension table of ?cuṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecuṇḍayiṣyamāṇā cuṇḍayiṣyamāṇe cuṇḍayiṣyamāṇāḥ
Vocativecuṇḍayiṣyamāṇe cuṇḍayiṣyamāṇe cuṇḍayiṣyamāṇāḥ
Accusativecuṇḍayiṣyamāṇām cuṇḍayiṣyamāṇe cuṇḍayiṣyamāṇāḥ
Instrumentalcuṇḍayiṣyamāṇayā cuṇḍayiṣyamāṇābhyām cuṇḍayiṣyamāṇābhiḥ
Dativecuṇḍayiṣyamāṇāyai cuṇḍayiṣyamāṇābhyām cuṇḍayiṣyamāṇābhyaḥ
Ablativecuṇḍayiṣyamāṇāyāḥ cuṇḍayiṣyamāṇābhyām cuṇḍayiṣyamāṇābhyaḥ
Genitivecuṇḍayiṣyamāṇāyāḥ cuṇḍayiṣyamāṇayoḥ cuṇḍayiṣyamāṇānām
Locativecuṇḍayiṣyamāṇāyām cuṇḍayiṣyamāṇayoḥ cuṇḍayiṣyamāṇāsu

Adverb -cuṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria