Declension table of ?cuṇḍitā

Deva

FeminineSingularDualPlural
Nominativecuṇḍitā cuṇḍite cuṇḍitāḥ
Vocativecuṇḍite cuṇḍite cuṇḍitāḥ
Accusativecuṇḍitām cuṇḍite cuṇḍitāḥ
Instrumentalcuṇḍitayā cuṇḍitābhyām cuṇḍitābhiḥ
Dativecuṇḍitāyai cuṇḍitābhyām cuṇḍitābhyaḥ
Ablativecuṇḍitāyāḥ cuṇḍitābhyām cuṇḍitābhyaḥ
Genitivecuṇḍitāyāḥ cuṇḍitayoḥ cuṇḍitānām
Locativecuṇḍitāyām cuṇḍitayoḥ cuṇḍitāsu

Adverb -cuṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria