Declension table of ?cuṇḍanīyā

Deva

FeminineSingularDualPlural
Nominativecuṇḍanīyā cuṇḍanīye cuṇḍanīyāḥ
Vocativecuṇḍanīye cuṇḍanīye cuṇḍanīyāḥ
Accusativecuṇḍanīyām cuṇḍanīye cuṇḍanīyāḥ
Instrumentalcuṇḍanīyayā cuṇḍanīyābhyām cuṇḍanīyābhiḥ
Dativecuṇḍanīyāyai cuṇḍanīyābhyām cuṇḍanīyābhyaḥ
Ablativecuṇḍanīyāyāḥ cuṇḍanīyābhyām cuṇḍanīyābhyaḥ
Genitivecuṇḍanīyāyāḥ cuṇḍanīyayoḥ cuṇḍanīyānām
Locativecuṇḍanīyāyām cuṇḍanīyayoḥ cuṇḍanīyāsu

Adverb -cuṇḍanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria