Declension table of ?cuṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativecuṇḍayitavyaḥ cuṇḍayitavyau cuṇḍayitavyāḥ
Vocativecuṇḍayitavya cuṇḍayitavyau cuṇḍayitavyāḥ
Accusativecuṇḍayitavyam cuṇḍayitavyau cuṇḍayitavyān
Instrumentalcuṇḍayitavyena cuṇḍayitavyābhyām cuṇḍayitavyaiḥ cuṇḍayitavyebhiḥ
Dativecuṇḍayitavyāya cuṇḍayitavyābhyām cuṇḍayitavyebhyaḥ
Ablativecuṇḍayitavyāt cuṇḍayitavyābhyām cuṇḍayitavyebhyaḥ
Genitivecuṇḍayitavyasya cuṇḍayitavyayoḥ cuṇḍayitavyānām
Locativecuṇḍayitavye cuṇḍayitavyayoḥ cuṇḍayitavyeṣu

Compound cuṇḍayitavya -

Adverb -cuṇḍayitavyam -cuṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria