तिङन्तावली ?चुण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचुण्डयति चुण्डयतः चुण्डयन्ति
मध्यमचुण्डयसि चुण्डयथः चुण्डयथ
उत्तमचुण्डयामि चुण्डयावः चुण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमचुण्डयते चुण्डयेते चुण्डयन्ते
मध्यमचुण्डयसे चुण्डयेथे चुण्डयध्वे
उत्तमचुण्डये चुण्डयावहे चुण्डयामहे


कर्मणिएकद्विबहु
प्रथमचुण्ड्यते चुण्ड्येते चुण्ड्यन्ते
मध्यमचुण्ड्यसे चुण्ड्येथे चुण्ड्यध्वे
उत्तमचुण्ड्ये चुण्ड्यावहे चुण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचुण्डयत् अचुण्डयताम् अचुण्डयन्
मध्यमअचुण्डयः अचुण्डयतम् अचुण्डयत
उत्तमअचुण्डयम् अचुण्डयाव अचुण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअचुण्डयत अचुण्डयेताम् अचुण्डयन्त
मध्यमअचुण्डयथाः अचुण्डयेथाम् अचुण्डयध्वम्
उत्तमअचुण्डये अचुण्डयावहि अचुण्डयामहि


कर्मणिएकद्विबहु
प्रथमअचुण्ड्यत अचुण्ड्येताम् अचुण्ड्यन्त
मध्यमअचुण्ड्यथाः अचुण्ड्येथाम् अचुण्ड्यध्वम्
उत्तमअचुण्ड्ये अचुण्ड्यावहि अचुण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचुण्डयेत् चुण्डयेताम् चुण्डयेयुः
मध्यमचुण्डयेः चुण्डयेतम् चुण्डयेत
उत्तमचुण्डयेयम् चुण्डयेव चुण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमचुण्डयेत चुण्डयेयाताम् चुण्डयेरन्
मध्यमचुण्डयेथाः चुण्डयेयाथाम् चुण्डयेध्वम्
उत्तमचुण्डयेय चुण्डयेवहि चुण्डयेमहि


कर्मणिएकद्विबहु
प्रथमचुण्ड्येत चुण्ड्येयाताम् चुण्ड्येरन्
मध्यमचुण्ड्येथाः चुण्ड्येयाथाम् चुण्ड्येध्वम्
उत्तमचुण्ड्येय चुण्ड्येवहि चुण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचुण्डयतु चुण्डयताम् चुण्डयन्तु
मध्यमचुण्डय चुण्डयतम् चुण्डयत
उत्तमचुण्डयानि चुण्डयाव चुण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमचुण्डयताम् चुण्डयेताम् चुण्डयन्ताम्
मध्यमचुण्डयस्व चुण्डयेथाम् चुण्डयध्वम्
उत्तमचुण्डयै चुण्डयावहै चुण्डयामहै


कर्मणिएकद्विबहु
प्रथमचुण्ड्यताम् चुण्ड्येताम् चुण्ड्यन्ताम्
मध्यमचुण्ड्यस्व चुण्ड्येथाम् चुण्ड्यध्वम्
उत्तमचुण्ड्यै चुण्ड्यावहै चुण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचुण्डयिष्यति चुण्डयिष्यतः चुण्डयिष्यन्ति
मध्यमचुण्डयिष्यसि चुण्डयिष्यथः चुण्डयिष्यथ
उत्तमचुण्डयिष्यामि चुण्डयिष्यावः चुण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचुण्डयिष्यते चुण्डयिष्येते चुण्डयिष्यन्ते
मध्यमचुण्डयिष्यसे चुण्डयिष्येथे चुण्डयिष्यध्वे
उत्तमचुण्डयिष्ये चुण्डयिष्यावहे चुण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचुण्डयिता चुण्डयितारौ चुण्डयितारः
मध्यमचुण्डयितासि चुण्डयितास्थः चुण्डयितास्थ
उत्तमचुण्डयितास्मि चुण्डयितास्वः चुण्डयितास्मः

कृदन्त

क्त
चुण्डित m. n. चुण्डिता f.

क्तवतु
चुण्डितवत् m. n. चुण्डितवती f.

शतृ
चुण्डयत् m. n. चुण्डयन्ती f.

शानच्
चुण्डयमान m. n. चुण्डयमाना f.

शानच् कर्मणि
चुण्ड्यमान m. n. चुण्ड्यमाना f.

लुडादेश पर
चुण्डयिष्यत् m. n. चुण्डयिष्यन्ती f.

लुडादेश आत्म
चुण्डयिष्यमाण m. n. चुण्डयिष्यमाणा f.

तव्य
चुण्डयितव्य m. n. चुण्डयितव्या f.

यत्
चुण्ड्य m. n. चुण्ड्या f.

अनीयर्
चुण्डनीय m. n. चुण्डनीया f.

अव्यय

तुमुन्
चुण्डयितुम्

क्त्वा
चुण्डयित्वा

ल्यप्
॰चुण्ड्य

लिट्
चुण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria