Declension table of ?cuṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativecuṇḍayitavyam cuṇḍayitavye cuṇḍayitavyāni
Vocativecuṇḍayitavya cuṇḍayitavye cuṇḍayitavyāni
Accusativecuṇḍayitavyam cuṇḍayitavye cuṇḍayitavyāni
Instrumentalcuṇḍayitavyena cuṇḍayitavyābhyām cuṇḍayitavyaiḥ
Dativecuṇḍayitavyāya cuṇḍayitavyābhyām cuṇḍayitavyebhyaḥ
Ablativecuṇḍayitavyāt cuṇḍayitavyābhyām cuṇḍayitavyebhyaḥ
Genitivecuṇḍayitavyasya cuṇḍayitavyayoḥ cuṇḍayitavyānām
Locativecuṇḍayitavye cuṇḍayitavyayoḥ cuṇḍayitavyeṣu

Compound cuṇḍayitavya -

Adverb -cuṇḍayitavyam -cuṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria