Declension table of ?cuṇḍayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇḍayamānaḥ | cuṇḍayamānau | cuṇḍayamānāḥ |
Vocative | cuṇḍayamāna | cuṇḍayamānau | cuṇḍayamānāḥ |
Accusative | cuṇḍayamānam | cuṇḍayamānau | cuṇḍayamānān |
Instrumental | cuṇḍayamānena | cuṇḍayamānābhyām | cuṇḍayamānaiḥ cuṇḍayamānebhiḥ |
Dative | cuṇḍayamānāya | cuṇḍayamānābhyām | cuṇḍayamānebhyaḥ |
Ablative | cuṇḍayamānāt | cuṇḍayamānābhyām | cuṇḍayamānebhyaḥ |
Genitive | cuṇḍayamānasya | cuṇḍayamānayoḥ | cuṇḍayamānānām |
Locative | cuṇḍayamāne | cuṇḍayamānayoḥ | cuṇḍayamāneṣu |