Declension table of ?cuṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativecuṇḍayamānaḥ cuṇḍayamānau cuṇḍayamānāḥ
Vocativecuṇḍayamāna cuṇḍayamānau cuṇḍayamānāḥ
Accusativecuṇḍayamānam cuṇḍayamānau cuṇḍayamānān
Instrumentalcuṇḍayamānena cuṇḍayamānābhyām cuṇḍayamānaiḥ cuṇḍayamānebhiḥ
Dativecuṇḍayamānāya cuṇḍayamānābhyām cuṇḍayamānebhyaḥ
Ablativecuṇḍayamānāt cuṇḍayamānābhyām cuṇḍayamānebhyaḥ
Genitivecuṇḍayamānasya cuṇḍayamānayoḥ cuṇḍayamānānām
Locativecuṇḍayamāne cuṇḍayamānayoḥ cuṇḍayamāneṣu

Compound cuṇḍayamāna -

Adverb -cuṇḍayamānam -cuṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria