Declension table of ?cuṇḍita

Deva

NeuterSingularDualPlural
Nominativecuṇḍitam cuṇḍite cuṇḍitāni
Vocativecuṇḍita cuṇḍite cuṇḍitāni
Accusativecuṇḍitam cuṇḍite cuṇḍitāni
Instrumentalcuṇḍitena cuṇḍitābhyām cuṇḍitaiḥ
Dativecuṇḍitāya cuṇḍitābhyām cuṇḍitebhyaḥ
Ablativecuṇḍitāt cuṇḍitābhyām cuṇḍitebhyaḥ
Genitivecuṇḍitasya cuṇḍitayoḥ cuṇḍitānām
Locativecuṇḍite cuṇḍitayoḥ cuṇḍiteṣu

Compound cuṇḍita -

Adverb -cuṇḍitam -cuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria