Declension table of ?cuṇḍayat

Deva

NeuterSingularDualPlural
Nominativecuṇḍayat cuṇḍayantī cuṇḍayatī cuṇḍayanti
Vocativecuṇḍayat cuṇḍayantī cuṇḍayatī cuṇḍayanti
Accusativecuṇḍayat cuṇḍayantī cuṇḍayatī cuṇḍayanti
Instrumentalcuṇḍayatā cuṇḍayadbhyām cuṇḍayadbhiḥ
Dativecuṇḍayate cuṇḍayadbhyām cuṇḍayadbhyaḥ
Ablativecuṇḍayataḥ cuṇḍayadbhyām cuṇḍayadbhyaḥ
Genitivecuṇḍayataḥ cuṇḍayatoḥ cuṇḍayatām
Locativecuṇḍayati cuṇḍayatoḥ cuṇḍayatsu

Adverb -cuṇḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria