Declension table of ?cuṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativecuṇḍayiṣyat cuṇḍayiṣyantī cuṇḍayiṣyatī cuṇḍayiṣyanti
Vocativecuṇḍayiṣyat cuṇḍayiṣyantī cuṇḍayiṣyatī cuṇḍayiṣyanti
Accusativecuṇḍayiṣyat cuṇḍayiṣyantī cuṇḍayiṣyatī cuṇḍayiṣyanti
Instrumentalcuṇḍayiṣyatā cuṇḍayiṣyadbhyām cuṇḍayiṣyadbhiḥ
Dativecuṇḍayiṣyate cuṇḍayiṣyadbhyām cuṇḍayiṣyadbhyaḥ
Ablativecuṇḍayiṣyataḥ cuṇḍayiṣyadbhyām cuṇḍayiṣyadbhyaḥ
Genitivecuṇḍayiṣyataḥ cuṇḍayiṣyatoḥ cuṇḍayiṣyatām
Locativecuṇḍayiṣyati cuṇḍayiṣyatoḥ cuṇḍayiṣyatsu

Adverb -cuṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria