Declension table of ?cuṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativecuṇḍitavatī cuṇḍitavatyau cuṇḍitavatyaḥ
Vocativecuṇḍitavati cuṇḍitavatyau cuṇḍitavatyaḥ
Accusativecuṇḍitavatīm cuṇḍitavatyau cuṇḍitavatīḥ
Instrumentalcuṇḍitavatyā cuṇḍitavatībhyām cuṇḍitavatībhiḥ
Dativecuṇḍitavatyai cuṇḍitavatībhyām cuṇḍitavatībhyaḥ
Ablativecuṇḍitavatyāḥ cuṇḍitavatībhyām cuṇḍitavatībhyaḥ
Genitivecuṇḍitavatyāḥ cuṇḍitavatyoḥ cuṇḍitavatīnām
Locativecuṇḍitavatyām cuṇḍitavatyoḥ cuṇḍitavatīṣu

Compound cuṇḍitavati - cuṇḍitavatī -

Adverb -cuṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria