Declension table of ?cuṇḍitavat

Deva

MasculineSingularDualPlural
Nominativecuṇḍitavān cuṇḍitavantau cuṇḍitavantaḥ
Vocativecuṇḍitavan cuṇḍitavantau cuṇḍitavantaḥ
Accusativecuṇḍitavantam cuṇḍitavantau cuṇḍitavataḥ
Instrumentalcuṇḍitavatā cuṇḍitavadbhyām cuṇḍitavadbhiḥ
Dativecuṇḍitavate cuṇḍitavadbhyām cuṇḍitavadbhyaḥ
Ablativecuṇḍitavataḥ cuṇḍitavadbhyām cuṇḍitavadbhyaḥ
Genitivecuṇḍitavataḥ cuṇḍitavatoḥ cuṇḍitavatām
Locativecuṇḍitavati cuṇḍitavatoḥ cuṇḍitavatsu

Compound cuṇḍitavat -

Adverb -cuṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria