Conjugation tables of ?cuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuṇḍāmi cuṇḍāvaḥ cuṇḍāmaḥ
Secondcuṇḍasi cuṇḍathaḥ cuṇḍatha
Thirdcuṇḍati cuṇḍataḥ cuṇḍanti


MiddleSingularDualPlural
Firstcuṇḍe cuṇḍāvahe cuṇḍāmahe
Secondcuṇḍase cuṇḍethe cuṇḍadhve
Thirdcuṇḍate cuṇḍete cuṇḍante


PassiveSingularDualPlural
Firstcuṇḍye cuṇḍyāvahe cuṇḍyāmahe
Secondcuṇḍyase cuṇḍyethe cuṇḍyadhve
Thirdcuṇḍyate cuṇḍyete cuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstacuṇḍam acuṇḍāva acuṇḍāma
Secondacuṇḍaḥ acuṇḍatam acuṇḍata
Thirdacuṇḍat acuṇḍatām acuṇḍan


MiddleSingularDualPlural
Firstacuṇḍe acuṇḍāvahi acuṇḍāmahi
Secondacuṇḍathāḥ acuṇḍethām acuṇḍadhvam
Thirdacuṇḍata acuṇḍetām acuṇḍanta


PassiveSingularDualPlural
Firstacuṇḍye acuṇḍyāvahi acuṇḍyāmahi
Secondacuṇḍyathāḥ acuṇḍyethām acuṇḍyadhvam
Thirdacuṇḍyata acuṇḍyetām acuṇḍyanta


Optative

ActiveSingularDualPlural
Firstcuṇḍeyam cuṇḍeva cuṇḍema
Secondcuṇḍeḥ cuṇḍetam cuṇḍeta
Thirdcuṇḍet cuṇḍetām cuṇḍeyuḥ


MiddleSingularDualPlural
Firstcuṇḍeya cuṇḍevahi cuṇḍemahi
Secondcuṇḍethāḥ cuṇḍeyāthām cuṇḍedhvam
Thirdcuṇḍeta cuṇḍeyātām cuṇḍeran


PassiveSingularDualPlural
Firstcuṇḍyeya cuṇḍyevahi cuṇḍyemahi
Secondcuṇḍyethāḥ cuṇḍyeyāthām cuṇḍyedhvam
Thirdcuṇḍyeta cuṇḍyeyātām cuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstcuṇḍāni cuṇḍāva cuṇḍāma
Secondcuṇḍa cuṇḍatam cuṇḍata
Thirdcuṇḍatu cuṇḍatām cuṇḍantu


MiddleSingularDualPlural
Firstcuṇḍai cuṇḍāvahai cuṇḍāmahai
Secondcuṇḍasva cuṇḍethām cuṇḍadhvam
Thirdcuṇḍatām cuṇḍetām cuṇḍantām


PassiveSingularDualPlural
Firstcuṇḍyai cuṇḍyāvahai cuṇḍyāmahai
Secondcuṇḍyasva cuṇḍyethām cuṇḍyadhvam
Thirdcuṇḍyatām cuṇḍyetām cuṇḍyantām


Future

ActiveSingularDualPlural
Firstcuṇḍiṣyāmi cuṇḍiṣyāvaḥ cuṇḍiṣyāmaḥ
Secondcuṇḍiṣyasi cuṇḍiṣyathaḥ cuṇḍiṣyatha
Thirdcuṇḍiṣyati cuṇḍiṣyataḥ cuṇḍiṣyanti


MiddleSingularDualPlural
Firstcuṇḍiṣye cuṇḍiṣyāvahe cuṇḍiṣyāmahe
Secondcuṇḍiṣyase cuṇḍiṣyethe cuṇḍiṣyadhve
Thirdcuṇḍiṣyate cuṇḍiṣyete cuṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcuṇḍitāsmi cuṇḍitāsvaḥ cuṇḍitāsmaḥ
Secondcuṇḍitāsi cuṇḍitāsthaḥ cuṇḍitāstha
Thirdcuṇḍitā cuṇḍitārau cuṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucuṇḍa cucuṇḍiva cucuṇḍima
Secondcucuṇḍitha cucuṇḍathuḥ cucuṇḍa
Thirdcucuṇḍa cucuṇḍatuḥ cucuṇḍuḥ


MiddleSingularDualPlural
Firstcucuṇḍe cucuṇḍivahe cucuṇḍimahe
Secondcucuṇḍiṣe cucuṇḍāthe cucuṇḍidhve
Thirdcucuṇḍe cucuṇḍāte cucuṇḍire


Benedictive

ActiveSingularDualPlural
Firstcuṇḍyāsam cuṇḍyāsva cuṇḍyāsma
Secondcuṇḍyāḥ cuṇḍyāstam cuṇḍyāsta
Thirdcuṇḍyāt cuṇḍyāstām cuṇḍyāsuḥ

Participles

Past Passive Participle
cuṇḍita m. n. cuṇḍitā f.

Past Active Participle
cuṇḍitavat m. n. cuṇḍitavatī f.

Present Active Participle
cuṇḍat m. n. cuṇḍantī f.

Present Middle Participle
cuṇḍamāna m. n. cuṇḍamānā f.

Present Passive Participle
cuṇḍyamāna m. n. cuṇḍyamānā f.

Future Active Participle
cuṇḍiṣyat m. n. cuṇḍiṣyantī f.

Future Middle Participle
cuṇḍiṣyamāṇa m. n. cuṇḍiṣyamāṇā f.

Future Passive Participle
cuṇḍitavya m. n. cuṇḍitavyā f.

Future Passive Participle
cuṇḍya m. n. cuṇḍyā f.

Future Passive Participle
cuṇḍanīya m. n. cuṇḍanīyā f.

Perfect Active Participle
cucuṇḍvas m. n. cucuṇḍuṣī f.

Perfect Middle Participle
cucuṇḍāna m. n. cucuṇḍānā f.

Indeclinable forms

Infinitive
cuṇḍitum

Absolutive
cuṇḍitvā

Absolutive
-cuṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria