Declension table of ?cuṇḍitavya

Deva

MasculineSingularDualPlural
Nominativecuṇḍitavyaḥ cuṇḍitavyau cuṇḍitavyāḥ
Vocativecuṇḍitavya cuṇḍitavyau cuṇḍitavyāḥ
Accusativecuṇḍitavyam cuṇḍitavyau cuṇḍitavyān
Instrumentalcuṇḍitavyena cuṇḍitavyābhyām cuṇḍitavyaiḥ cuṇḍitavyebhiḥ
Dativecuṇḍitavyāya cuṇḍitavyābhyām cuṇḍitavyebhyaḥ
Ablativecuṇḍitavyāt cuṇḍitavyābhyām cuṇḍitavyebhyaḥ
Genitivecuṇḍitavyasya cuṇḍitavyayoḥ cuṇḍitavyānām
Locativecuṇḍitavye cuṇḍitavyayoḥ cuṇḍitavyeṣu

Compound cuṇḍitavya -

Adverb -cuṇḍitavyam -cuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria