Declension table of ?cuṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativecuṇḍiṣyantī cuṇḍiṣyantyau cuṇḍiṣyantyaḥ
Vocativecuṇḍiṣyanti cuṇḍiṣyantyau cuṇḍiṣyantyaḥ
Accusativecuṇḍiṣyantīm cuṇḍiṣyantyau cuṇḍiṣyantīḥ
Instrumentalcuṇḍiṣyantyā cuṇḍiṣyantībhyām cuṇḍiṣyantībhiḥ
Dativecuṇḍiṣyantyai cuṇḍiṣyantībhyām cuṇḍiṣyantībhyaḥ
Ablativecuṇḍiṣyantyāḥ cuṇḍiṣyantībhyām cuṇḍiṣyantībhyaḥ
Genitivecuṇḍiṣyantyāḥ cuṇḍiṣyantyoḥ cuṇḍiṣyantīnām
Locativecuṇḍiṣyantyām cuṇḍiṣyantyoḥ cuṇḍiṣyantīṣu

Compound cuṇḍiṣyanti - cuṇḍiṣyantī -

Adverb -cuṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria