Declension table of ?cuṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativecuṇḍiṣyat cuṇḍiṣyantī cuṇḍiṣyatī cuṇḍiṣyanti
Vocativecuṇḍiṣyat cuṇḍiṣyantī cuṇḍiṣyatī cuṇḍiṣyanti
Accusativecuṇḍiṣyat cuṇḍiṣyantī cuṇḍiṣyatī cuṇḍiṣyanti
Instrumentalcuṇḍiṣyatā cuṇḍiṣyadbhyām cuṇḍiṣyadbhiḥ
Dativecuṇḍiṣyate cuṇḍiṣyadbhyām cuṇḍiṣyadbhyaḥ
Ablativecuṇḍiṣyataḥ cuṇḍiṣyadbhyām cuṇḍiṣyadbhyaḥ
Genitivecuṇḍiṣyataḥ cuṇḍiṣyatoḥ cuṇḍiṣyatām
Locativecuṇḍiṣyati cuṇḍiṣyatoḥ cuṇḍiṣyatsu

Adverb -cuṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria