Declension table of ?cuṇḍiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇḍiṣyat | cuṇḍiṣyantī cuṇḍiṣyatī | cuṇḍiṣyanti |
Vocative | cuṇḍiṣyat | cuṇḍiṣyantī cuṇḍiṣyatī | cuṇḍiṣyanti |
Accusative | cuṇḍiṣyat | cuṇḍiṣyantī cuṇḍiṣyatī | cuṇḍiṣyanti |
Instrumental | cuṇḍiṣyatā | cuṇḍiṣyadbhyām | cuṇḍiṣyadbhiḥ |
Dative | cuṇḍiṣyate | cuṇḍiṣyadbhyām | cuṇḍiṣyadbhyaḥ |
Ablative | cuṇḍiṣyataḥ | cuṇḍiṣyadbhyām | cuṇḍiṣyadbhyaḥ |
Genitive | cuṇḍiṣyataḥ | cuṇḍiṣyatoḥ | cuṇḍiṣyatām |
Locative | cuṇḍiṣyati | cuṇḍiṣyatoḥ | cuṇḍiṣyatsu |