Declension table of ?cuṇḍantī

Deva

FeminineSingularDualPlural
Nominativecuṇḍantī cuṇḍantyau cuṇḍantyaḥ
Vocativecuṇḍanti cuṇḍantyau cuṇḍantyaḥ
Accusativecuṇḍantīm cuṇḍantyau cuṇḍantīḥ
Instrumentalcuṇḍantyā cuṇḍantībhyām cuṇḍantībhiḥ
Dativecuṇḍantyai cuṇḍantībhyām cuṇḍantībhyaḥ
Ablativecuṇḍantyāḥ cuṇḍantībhyām cuṇḍantībhyaḥ
Genitivecuṇḍantyāḥ cuṇḍantyoḥ cuṇḍantīnām
Locativecuṇḍantyām cuṇḍantyoḥ cuṇḍantīṣu

Compound cuṇḍanti - cuṇḍantī -

Adverb -cuṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria