Declension table of ?cuṇḍat

Deva

NeuterSingularDualPlural
Nominativecuṇḍat cuṇḍantī cuṇḍatī cuṇḍanti
Vocativecuṇḍat cuṇḍantī cuṇḍatī cuṇḍanti
Accusativecuṇḍat cuṇḍantī cuṇḍatī cuṇḍanti
Instrumentalcuṇḍatā cuṇḍadbhyām cuṇḍadbhiḥ
Dativecuṇḍate cuṇḍadbhyām cuṇḍadbhyaḥ
Ablativecuṇḍataḥ cuṇḍadbhyām cuṇḍadbhyaḥ
Genitivecuṇḍataḥ cuṇḍatoḥ cuṇḍatām
Locativecuṇḍati cuṇḍatoḥ cuṇḍatsu

Adverb -cuṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria