Declension table of ?cuṇḍamāna

Deva

NeuterSingularDualPlural
Nominativecuṇḍamānam cuṇḍamāne cuṇḍamānāni
Vocativecuṇḍamāna cuṇḍamāne cuṇḍamānāni
Accusativecuṇḍamānam cuṇḍamāne cuṇḍamānāni
Instrumentalcuṇḍamānena cuṇḍamānābhyām cuṇḍamānaiḥ
Dativecuṇḍamānāya cuṇḍamānābhyām cuṇḍamānebhyaḥ
Ablativecuṇḍamānāt cuṇḍamānābhyām cuṇḍamānebhyaḥ
Genitivecuṇḍamānasya cuṇḍamānayoḥ cuṇḍamānānām
Locativecuṇḍamāne cuṇḍamānayoḥ cuṇḍamāneṣu

Compound cuṇḍamāna -

Adverb -cuṇḍamānam -cuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria