Declension table of ?cuṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativecuṇḍiṣyan cuṇḍiṣyantau cuṇḍiṣyantaḥ
Vocativecuṇḍiṣyan cuṇḍiṣyantau cuṇḍiṣyantaḥ
Accusativecuṇḍiṣyantam cuṇḍiṣyantau cuṇḍiṣyataḥ
Instrumentalcuṇḍiṣyatā cuṇḍiṣyadbhyām cuṇḍiṣyadbhiḥ
Dativecuṇḍiṣyate cuṇḍiṣyadbhyām cuṇḍiṣyadbhyaḥ
Ablativecuṇḍiṣyataḥ cuṇḍiṣyadbhyām cuṇḍiṣyadbhyaḥ
Genitivecuṇḍiṣyataḥ cuṇḍiṣyatoḥ cuṇḍiṣyatām
Locativecuṇḍiṣyati cuṇḍiṣyatoḥ cuṇḍiṣyatsu

Compound cuṇḍiṣyat -

Adverb -cuṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria