Declension table of ?cucuṇḍānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cucuṇḍānam | cucuṇḍāne | cucuṇḍānāni |
Vocative | cucuṇḍāna | cucuṇḍāne | cucuṇḍānāni |
Accusative | cucuṇḍānam | cucuṇḍāne | cucuṇḍānāni |
Instrumental | cucuṇḍānena | cucuṇḍānābhyām | cucuṇḍānaiḥ |
Dative | cucuṇḍānāya | cucuṇḍānābhyām | cucuṇḍānebhyaḥ |
Ablative | cucuṇḍānāt | cucuṇḍānābhyām | cucuṇḍānebhyaḥ |
Genitive | cucuṇḍānasya | cucuṇḍānayoḥ | cucuṇḍānānām |
Locative | cucuṇḍāne | cucuṇḍānayoḥ | cucuṇḍāneṣu |