Declension table of ?cucuṇḍāna

Deva

NeuterSingularDualPlural
Nominativecucuṇḍānam cucuṇḍāne cucuṇḍānāni
Vocativecucuṇḍāna cucuṇḍāne cucuṇḍānāni
Accusativecucuṇḍānam cucuṇḍāne cucuṇḍānāni
Instrumentalcucuṇḍānena cucuṇḍānābhyām cucuṇḍānaiḥ
Dativecucuṇḍānāya cucuṇḍānābhyām cucuṇḍānebhyaḥ
Ablativecucuṇḍānāt cucuṇḍānābhyām cucuṇḍānebhyaḥ
Genitivecucuṇḍānasya cucuṇḍānayoḥ cucuṇḍānānām
Locativecucuṇḍāne cucuṇḍānayoḥ cucuṇḍāneṣu

Compound cucuṇḍāna -

Adverb -cucuṇḍānam -cucuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria